A 489-29 Hanūmatstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 489/29
Title: Hanūmatstotra
Dimensions: 25.5 x 9.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2100
Remarks:
Reel No. A 489-29
MTM Inventory No.: 23073
Reel No.: A 489/29
Title Hanūmatkavaca and Hanūmatstotra
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State complete
Size 25.5 x 9.5 cm
Folios 7
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation paṃ. ha. and in the lower right-hand margin under the word rāmaḥ
Illustrations
King
Place of Deposit NAK
Accession No. 5/2100
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃ namo śrībhagavate vāsudevāya ||
oṃ namo śrīhanumate mahābalaparākramāya asya śrīpaṃcamukhīhanūmanmaṃtrasya brahmā ṛṣir gāyatrīchaṃdaḥ paṃcamukhībiṃdaṛṣiḥ hanumān devatā hrīṃ bījaṃ śrīṃ śaktiḥ || krauṃ kīlakaṃ krūṃ kavacaṃ || hrauṃ astrāya phaṭ || iti digbaṃdhaḥ || || īśvara uvāca || atha dhyānaṃ pravakṣyāmi śṛṇu sarvāṃgasuṃdarī || yatkṛtaṃ devadevesī dhyānaṃ hanumatapriyaṃ || paṃcavaktraṃ mahābhīmaṃ tripaṃcanayanair yutaṃ || (fol. 1v1–5)
End
oṃ yakṣarākṣasabhūtapretapiśācaḍākinīśākinī || uccāṭaya 2 oṃ śiraḥ śūlaḥ akṣiśūlakukṣiśūlaḥ sarvvaśūlagulmaśūlanirmūlānāṃ oṃ nāgaḥ pāśaḥ anaṃtakavāsukitakṣaka || ka koṭi śaṃkhapālakāliṃga padmaka | jagatarātricara divācara sarvvakrūraviṣachiṃdhi chiṃdhi sarvaduṣṭajanamukhaṃ baṃdha || kuru kuru rājabhayaṃ caurabhaya śṛṃkhalābaṃdhavimocanāya paravidyāchedanāya || anāthanādhāraṇāya oṃ phaṭ svāhāḥ || (fol. 7r5–v3)
Colophon
iti śrīhanumatstotraṃ saṃpūrṇaṃ samāptaṃ (fol. 7v3)
Microfilm Details
Reel No. A 489/29
Date of Filming 28-02-1973
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 11-05-2009
Bibliography