A 489-29 Hanūmatstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/29
Title: Hanūmatstotra
Dimensions: 25.5 x 9.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2100
Remarks:


Reel No. A 489-29

MTM Inventory No.: 23073

Reel No.: A 489/29

Title Hanūmatkavaca and Hanūmatstotra

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 25.5 x 9.5 cm

Folios 7

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation paṃ. ha. and in the lower right-hand margin under the word rāmaḥ

Illustrations

King

Place of Deposit NAK

Accession No. 5/2100

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namo śrībhagavate vāsudevāya ||

oṃ namo śrīhanumate mahābalaparākramāya asya śrīpaṃcamukhīhanūmanmaṃtrasya brahmā ṛṣir gāyatrīchaṃdaḥ paṃcamukhībiṃdaṛṣiḥ hanumān devatā hrīṃ bījaṃ śrīṃ śaktiḥ || krauṃ kīlakaṃ krūṃ kavacaṃ || hrauṃ astrāya phaṭ || iti digbaṃdhaḥ || || īśvara uvāca || atha dhyānaṃ pravakṣyāmi śṛṇu sarvāṃgasuṃdarī || yatkṛtaṃ devadevesī dhyānaṃ hanumatapriyaṃ || paṃcavaktraṃ mahābhīmaṃ tripaṃcanayanair yutaṃ || (fol. 1v1–5)

End

oṃ yakṣarākṣasabhūtapretapiśācaḍākinīśākinī || uccāṭaya 2 oṃ śiraḥ śūlaḥ akṣiśūlakukṣiśūlaḥ sarvvaśūlagulmaśūlanirmūlānāṃ oṃ nāgaḥ pāśaḥ anaṃtakavāsukitakṣaka || ka koṭi śaṃkhapālakāliṃga padmaka | jagatarātricara divācara sarvvakrūraviṣachiṃdhi chiṃdhi sarvaduṣṭajanamukhaṃ baṃdha || kuru kuru rājabhayaṃ caurabhaya śṛṃkhalābaṃdhavimocanāya paravidyāchedanāya || anāthanādhāraṇāya oṃ phaṭ svāhāḥ || (fol. 7r5–v3)

Colophon

iti śrīhanumatstotraṃ saṃpūrṇaṃ samāptaṃ (fol. 7v3)

Microfilm Details

Reel No. A 489/29

Date of Filming 28-02-1973

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 11-05-2009

Bibliography